Declension table of ?pratigrahin

Deva

NeuterSingularDualPlural
Nominativepratigrahi pratigrahiṇī pratigrahīṇi
Vocativepratigrahin pratigrahi pratigrahiṇī pratigrahīṇi
Accusativepratigrahi pratigrahiṇī pratigrahīṇi
Instrumentalpratigrahiṇā pratigrahibhyām pratigrahibhiḥ
Dativepratigrahiṇe pratigrahibhyām pratigrahibhyaḥ
Ablativepratigrahiṇaḥ pratigrahibhyām pratigrahibhyaḥ
Genitivepratigrahiṇaḥ pratigrahiṇoḥ pratigrahiṇām
Locativepratigrahiṇi pratigrahiṇoḥ pratigrahiṣu

Compound pratigrahi -

Adverb -pratigrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria