Declension table of ?pratigrahītrī

Deva

FeminineSingularDualPlural
Nominativepratigrahītrī pratigrahītryau pratigrahītryaḥ
Vocativepratigrahītri pratigrahītryau pratigrahītryaḥ
Accusativepratigrahītrīm pratigrahītryau pratigrahītrīḥ
Instrumentalpratigrahītryā pratigrahītrībhyām pratigrahītrībhiḥ
Dativepratigrahītryai pratigrahītrībhyām pratigrahītrībhyaḥ
Ablativepratigrahītryāḥ pratigrahītrībhyām pratigrahītrībhyaḥ
Genitivepratigrahītryāḥ pratigrahītryoḥ pratigrahītrīṇām
Locativepratigrahītryām pratigrahītryoḥ pratigrahītrīṣu

Compound pratigrahītri - pratigrahītrī -

Adverb -pratigrahītri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria