Declension table of ?pratigrahītavyā

Deva

FeminineSingularDualPlural
Nominativepratigrahītavyā pratigrahītavye pratigrahītavyāḥ
Vocativepratigrahītavye pratigrahītavye pratigrahītavyāḥ
Accusativepratigrahītavyām pratigrahītavye pratigrahītavyāḥ
Instrumentalpratigrahītavyayā pratigrahītavyābhyām pratigrahītavyābhiḥ
Dativepratigrahītavyāyai pratigrahītavyābhyām pratigrahītavyābhyaḥ
Ablativepratigrahītavyāyāḥ pratigrahītavyābhyām pratigrahītavyābhyaḥ
Genitivepratigrahītavyāyāḥ pratigrahītavyayoḥ pratigrahītavyānām
Locativepratigrahītavyāyām pratigrahītavyayoḥ pratigrahītavyāsu

Adverb -pratigrahītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria