Declension table of ?pratigrahītavya

Deva

NeuterSingularDualPlural
Nominativepratigrahītavyam pratigrahītavye pratigrahītavyāni
Vocativepratigrahītavya pratigrahītavye pratigrahītavyāni
Accusativepratigrahītavyam pratigrahītavye pratigrahītavyāni
Instrumentalpratigrahītavyena pratigrahītavyābhyām pratigrahītavyaiḥ
Dativepratigrahītavyāya pratigrahītavyābhyām pratigrahītavyebhyaḥ
Ablativepratigrahītavyāt pratigrahītavyābhyām pratigrahītavyebhyaḥ
Genitivepratigrahītavyasya pratigrahītavyayoḥ pratigrahītavyānām
Locativepratigrahītavye pratigrahītavyayoḥ pratigrahītavyeṣu

Compound pratigrahītavya -

Adverb -pratigrahītavyam -pratigrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria