Declension table of ?pratigrahaprāpta

Deva

MasculineSingularDualPlural
Nominativepratigrahaprāptaḥ pratigrahaprāptau pratigrahaprāptāḥ
Vocativepratigrahaprāpta pratigrahaprāptau pratigrahaprāptāḥ
Accusativepratigrahaprāptam pratigrahaprāptau pratigrahaprāptān
Instrumentalpratigrahaprāptena pratigrahaprāptābhyām pratigrahaprāptaiḥ
Dativepratigrahaprāptāya pratigrahaprāptābhyām pratigrahaprāptebhyaḥ
Ablativepratigrahaprāptāt pratigrahaprāptābhyām pratigrahaprāptebhyaḥ
Genitivepratigrahaprāptasya pratigrahaprāptayoḥ pratigrahaprāptānām
Locativepratigrahaprāpte pratigrahaprāptayoḥ pratigrahaprāpteṣu

Compound pratigrahaprāpta -

Adverb -pratigrahaprāptam -pratigrahaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria