Declension table of ?pratigrahaṇā

Deva

FeminineSingularDualPlural
Nominativepratigrahaṇā pratigrahaṇe pratigrahaṇāḥ
Vocativepratigrahaṇe pratigrahaṇe pratigrahaṇāḥ
Accusativepratigrahaṇām pratigrahaṇe pratigrahaṇāḥ
Instrumentalpratigrahaṇayā pratigrahaṇābhyām pratigrahaṇābhiḥ
Dativepratigrahaṇāyai pratigrahaṇābhyām pratigrahaṇābhyaḥ
Ablativepratigrahaṇāyāḥ pratigrahaṇābhyām pratigrahaṇābhyaḥ
Genitivepratigrahaṇāyāḥ pratigrahaṇayoḥ pratigrahaṇānām
Locativepratigrahaṇāyām pratigrahaṇayoḥ pratigrahaṇāsu

Adverb -pratigrahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria