Declension table of ?pratigrāhyā

Deva

FeminineSingularDualPlural
Nominativepratigrāhyā pratigrāhye pratigrāhyāḥ
Vocativepratigrāhye pratigrāhye pratigrāhyāḥ
Accusativepratigrāhyām pratigrāhye pratigrāhyāḥ
Instrumentalpratigrāhyayā pratigrāhyābhyām pratigrāhyābhiḥ
Dativepratigrāhyāyai pratigrāhyābhyām pratigrāhyābhyaḥ
Ablativepratigrāhyāyāḥ pratigrāhyābhyām pratigrāhyābhyaḥ
Genitivepratigrāhyāyāḥ pratigrāhyayoḥ pratigrāhyāṇām
Locativepratigrāhyāyām pratigrāhyayoḥ pratigrāhyāsu

Adverb -pratigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria