Declension table of ?pratigrāhinī

Deva

FeminineSingularDualPlural
Nominativepratigrāhinī pratigrāhinyau pratigrāhinyaḥ
Vocativepratigrāhini pratigrāhinyau pratigrāhinyaḥ
Accusativepratigrāhinīm pratigrāhinyau pratigrāhinīḥ
Instrumentalpratigrāhinyā pratigrāhinībhyām pratigrāhinībhiḥ
Dativepratigrāhinyai pratigrāhinībhyām pratigrāhinībhyaḥ
Ablativepratigrāhinyāḥ pratigrāhinībhyām pratigrāhinībhyaḥ
Genitivepratigrāhinyāḥ pratigrāhinyoḥ pratigrāhinīnām
Locativepratigrāhinyām pratigrāhinyoḥ pratigrāhinīṣu

Compound pratigrāhini - pratigrāhinī -

Adverb -pratigrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria