Declension table of ?pratigrāhin

Deva

NeuterSingularDualPlural
Nominativepratigrāhi pratigrāhiṇī pratigrāhīṇi
Vocativepratigrāhin pratigrāhi pratigrāhiṇī pratigrāhīṇi
Accusativepratigrāhi pratigrāhiṇī pratigrāhīṇi
Instrumentalpratigrāhiṇā pratigrāhibhyām pratigrāhibhiḥ
Dativepratigrāhiṇe pratigrāhibhyām pratigrāhibhyaḥ
Ablativepratigrāhiṇaḥ pratigrāhibhyām pratigrāhibhyaḥ
Genitivepratigrāhiṇaḥ pratigrāhiṇoḥ pratigrāhiṇām
Locativepratigrāhiṇi pratigrāhiṇoḥ pratigrāhiṣu

Compound pratigrāhi -

Adverb -pratigrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria