Declension table of ?pratigrāhin

Deva

MasculineSingularDualPlural
Nominativepratigrāhī pratigrāhiṇau pratigrāhiṇaḥ
Vocativepratigrāhin pratigrāhiṇau pratigrāhiṇaḥ
Accusativepratigrāhiṇam pratigrāhiṇau pratigrāhiṇaḥ
Instrumentalpratigrāhiṇā pratigrāhibhyām pratigrāhibhiḥ
Dativepratigrāhiṇe pratigrāhibhyām pratigrāhibhyaḥ
Ablativepratigrāhiṇaḥ pratigrāhibhyām pratigrāhibhyaḥ
Genitivepratigrāhiṇaḥ pratigrāhiṇoḥ pratigrāhiṇām
Locativepratigrāhiṇi pratigrāhiṇoḥ pratigrāhiṣu

Compound pratigrāhi -

Adverb -pratigrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria