Declension table of ?pratigrāhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratigrāhakam | pratigrāhake | pratigrāhakāṇi |
Vocative | pratigrāhaka | pratigrāhake | pratigrāhakāṇi |
Accusative | pratigrāhakam | pratigrāhake | pratigrāhakāṇi |
Instrumental | pratigrāhakeṇa | pratigrāhakābhyām | pratigrāhakaiḥ |
Dative | pratigrāhakāya | pratigrāhakābhyām | pratigrāhakebhyaḥ |
Ablative | pratigrāhakāt | pratigrāhakābhyām | pratigrāhakebhyaḥ |
Genitive | pratigrāhakasya | pratigrāhakayoḥ | pratigrāhakāṇām |
Locative | pratigrāhake | pratigrāhakayoḥ | pratigrāhakeṣu |