Declension table of ?pratigrāhaka

Deva

NeuterSingularDualPlural
Nominativepratigrāhakam pratigrāhake pratigrāhakāṇi
Vocativepratigrāhaka pratigrāhake pratigrāhakāṇi
Accusativepratigrāhakam pratigrāhake pratigrāhakāṇi
Instrumentalpratigrāhakeṇa pratigrāhakābhyām pratigrāhakaiḥ
Dativepratigrāhakāya pratigrāhakābhyām pratigrāhakebhyaḥ
Ablativepratigrāhakāt pratigrāhakābhyām pratigrāhakebhyaḥ
Genitivepratigrāhakasya pratigrāhakayoḥ pratigrāhakāṇām
Locativepratigrāhake pratigrāhakayoḥ pratigrāhakeṣu

Compound pratigrāhaka -

Adverb -pratigrāhakam -pratigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria