Declension table of ?pratigrāhaka

Deva

MasculineSingularDualPlural
Nominativepratigrāhakaḥ pratigrāhakau pratigrāhakāḥ
Vocativepratigrāhaka pratigrāhakau pratigrāhakāḥ
Accusativepratigrāhakam pratigrāhakau pratigrāhakān
Instrumentalpratigrāhakeṇa pratigrāhakābhyām pratigrāhakaiḥ pratigrāhakebhiḥ
Dativepratigrāhakāya pratigrāhakābhyām pratigrāhakebhyaḥ
Ablativepratigrāhakāt pratigrāhakābhyām pratigrāhakebhyaḥ
Genitivepratigrāhakasya pratigrāhakayoḥ pratigrāhakāṇām
Locativepratigrāhake pratigrāhakayoḥ pratigrāhakeṣu

Compound pratigrāhaka -

Adverb -pratigrāhakam -pratigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria