Declension table of ?pratigīrya

Deva

NeuterSingularDualPlural
Nominativepratigīryam pratigīrye pratigīryāṇi
Vocativepratigīrya pratigīrye pratigīryāṇi
Accusativepratigīryam pratigīrye pratigīryāṇi
Instrumentalpratigīryeṇa pratigīryābhyām pratigīryaiḥ
Dativepratigīryāya pratigīryābhyām pratigīryebhyaḥ
Ablativepratigīryāt pratigīryābhyām pratigīryebhyaḥ
Genitivepratigīryasya pratigīryayoḥ pratigīryāṇām
Locativepratigīrye pratigīryayoḥ pratigīryeṣu

Compound pratigīrya -

Adverb -pratigīryam -pratigīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria