Declension table of ?pratigīrya

Deva

MasculineSingularDualPlural
Nominativepratigīryaḥ pratigīryau pratigīryāḥ
Vocativepratigīrya pratigīryau pratigīryāḥ
Accusativepratigīryam pratigīryau pratigīryān
Instrumentalpratigīryeṇa pratigīryābhyām pratigīryaiḥ pratigīryebhiḥ
Dativepratigīryāya pratigīryābhyām pratigīryebhyaḥ
Ablativepratigīryāt pratigīryābhyām pratigīryebhyaḥ
Genitivepratigīryasya pratigīryayoḥ pratigīryāṇām
Locativepratigīrye pratigīryayoḥ pratigīryeṣu

Compound pratigīrya -

Adverb -pratigīryam -pratigīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria