Declension table of ?pratighna

Deva

NeuterSingularDualPlural
Nominativepratighnam pratighne pratighnāni
Vocativepratighna pratighne pratighnāni
Accusativepratighnam pratighne pratighnāni
Instrumentalpratighnena pratighnābhyām pratighnaiḥ
Dativepratighnāya pratighnābhyām pratighnebhyaḥ
Ablativepratighnāt pratighnābhyām pratighnebhyaḥ
Genitivepratighnasya pratighnayoḥ pratighnānām
Locativepratighne pratighnayoḥ pratighneṣu

Compound pratighna -

Adverb -pratighnam -pratighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria