Declension table of ?pratighātinī

Deva

FeminineSingularDualPlural
Nominativepratighātinī pratighātinyau pratighātinyaḥ
Vocativepratighātini pratighātinyau pratighātinyaḥ
Accusativepratighātinīm pratighātinyau pratighātinīḥ
Instrumentalpratighātinyā pratighātinībhyām pratighātinībhiḥ
Dativepratighātinyai pratighātinībhyām pratighātinībhyaḥ
Ablativepratighātinyāḥ pratighātinībhyām pratighātinībhyaḥ
Genitivepratighātinyāḥ pratighātinyoḥ pratighātinīnām
Locativepratighātinyām pratighātinyoḥ pratighātinīṣu

Compound pratighātini - pratighātinī -

Adverb -pratighātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria