Declension table of ?pratighātin

Deva

MasculineSingularDualPlural
Nominativepratighātī pratighātinau pratighātinaḥ
Vocativepratighātin pratighātinau pratighātinaḥ
Accusativepratighātinam pratighātinau pratighātinaḥ
Instrumentalpratighātinā pratighātibhyām pratighātibhiḥ
Dativepratighātine pratighātibhyām pratighātibhyaḥ
Ablativepratighātinaḥ pratighātibhyām pratighātibhyaḥ
Genitivepratighātinaḥ pratighātinoḥ pratighātinām
Locativepratighātini pratighātinoḥ pratighātiṣu

Compound pratighāti -

Adverb -pratighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria