Declension table of ?pratighātavidā

Deva

FeminineSingularDualPlural
Nominativepratighātavidā pratighātavide pratighātavidāḥ
Vocativepratighātavide pratighātavide pratighātavidāḥ
Accusativepratighātavidām pratighātavide pratighātavidāḥ
Instrumentalpratighātavidayā pratighātavidābhyām pratighātavidābhiḥ
Dativepratighātavidāyai pratighātavidābhyām pratighātavidābhyaḥ
Ablativepratighātavidāyāḥ pratighātavidābhyām pratighātavidābhyaḥ
Genitivepratighātavidāyāḥ pratighātavidayoḥ pratighātavidānām
Locativepratighātavidāyām pratighātavidayoḥ pratighātavidāsu

Adverb -pratighātavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria