Declension table of ?pratighātana

Deva

NeuterSingularDualPlural
Nominativepratighātanam pratighātane pratighātanāni
Vocativepratighātana pratighātane pratighātanāni
Accusativepratighātanam pratighātane pratighātanāni
Instrumentalpratighātanena pratighātanābhyām pratighātanaiḥ
Dativepratighātanāya pratighātanābhyām pratighātanebhyaḥ
Ablativepratighātanāt pratighātanābhyām pratighātanebhyaḥ
Genitivepratighātanasya pratighātanayoḥ pratighātanānām
Locativepratighātane pratighātanayoḥ pratighātaneṣu

Compound pratighātana -

Adverb -pratighātanam -pratighātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria