Declension table of ?pratighātaka

Deva

NeuterSingularDualPlural
Nominativepratighātakam pratighātake pratighātakāni
Vocativepratighātaka pratighātake pratighātakāni
Accusativepratighātakam pratighātake pratighātakāni
Instrumentalpratighātakena pratighātakābhyām pratighātakaiḥ
Dativepratighātakāya pratighātakābhyām pratighātakebhyaḥ
Ablativepratighātakāt pratighātakābhyām pratighātakebhyaḥ
Genitivepratighātakasya pratighātakayoḥ pratighātakānām
Locativepratighātake pratighātakayoḥ pratighātakeṣu

Compound pratighātaka -

Adverb -pratighātakam -pratighātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria