Declension table of ?pratighātakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratighātakaḥ | pratighātakau | pratighātakāḥ |
Vocative | pratighātaka | pratighātakau | pratighātakāḥ |
Accusative | pratighātakam | pratighātakau | pratighātakān |
Instrumental | pratighātakena | pratighātakābhyām | pratighātakaiḥ |
Dative | pratighātakāya | pratighātakābhyām | pratighātakebhyaḥ |
Ablative | pratighātakāt | pratighātakābhyām | pratighātakebhyaḥ |
Genitive | pratighātakasya | pratighātakayoḥ | pratighātakānām |
Locative | pratighātake | pratighātakayoḥ | pratighātakeṣu |