Declension table of ?pratighātaka

Deva

MasculineSingularDualPlural
Nominativepratighātakaḥ pratighātakau pratighātakāḥ
Vocativepratighātaka pratighātakau pratighātakāḥ
Accusativepratighātakam pratighātakau pratighātakān
Instrumentalpratighātakena pratighātakābhyām pratighātakaiḥ pratighātakebhiḥ
Dativepratighātakāya pratighātakābhyām pratighātakebhyaḥ
Ablativepratighātakāt pratighātakābhyām pratighātakebhyaḥ
Genitivepratighātakasya pratighātakayoḥ pratighātakānām
Locativepratighātake pratighātakayoḥ pratighātakeṣu

Compound pratighātaka -

Adverb -pratighātakam -pratighātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria