Declension table of ?pratighātakṛt

Deva

MasculineSingularDualPlural
Nominativepratighātakṛt pratighātakṛtau pratighātakṛtaḥ
Vocativepratighātakṛt pratighātakṛtau pratighātakṛtaḥ
Accusativepratighātakṛtam pratighātakṛtau pratighātakṛtaḥ
Instrumentalpratighātakṛtā pratighātakṛdbhyām pratighātakṛdbhiḥ
Dativepratighātakṛte pratighātakṛdbhyām pratighātakṛdbhyaḥ
Ablativepratighātakṛtaḥ pratighātakṛdbhyām pratighātakṛdbhyaḥ
Genitivepratighātakṛtaḥ pratighātakṛtoḥ pratighātakṛtām
Locativepratighātakṛti pratighātakṛtoḥ pratighātakṛtsu

Compound pratighātakṛt -

Adverb -pratighātakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria