Declension table of ?pratighāta

Deva

MasculineSingularDualPlural
Nominativepratighātaḥ pratighātau pratighātāḥ
Vocativepratighāta pratighātau pratighātāḥ
Accusativepratighātam pratighātau pratighātān
Instrumentalpratighātena pratighātābhyām pratighātaiḥ pratighātebhiḥ
Dativepratighātāya pratighātābhyām pratighātebhyaḥ
Ablativepratighātāt pratighātābhyām pratighātebhyaḥ
Genitivepratighātasya pratighātayoḥ pratighātānām
Locativepratighāte pratighātayoḥ pratighāteṣu

Compound pratighāta -

Adverb -pratighātam -pratighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria