Declension table of ?pratigatā

Deva

FeminineSingularDualPlural
Nominativepratigatā pratigate pratigatāḥ
Vocativepratigate pratigate pratigatāḥ
Accusativepratigatām pratigate pratigatāḥ
Instrumentalpratigatayā pratigatābhyām pratigatābhiḥ
Dativepratigatāyai pratigatābhyām pratigatābhyaḥ
Ablativepratigatāyāḥ pratigatābhyām pratigatābhyaḥ
Genitivepratigatāyāḥ pratigatayoḥ pratigatānām
Locativepratigatāyām pratigatayoḥ pratigatāsu

Adverb -pratigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria