Declension table of ?pratigamana

Deva

NeuterSingularDualPlural
Nominativepratigamanam pratigamane pratigamanāni
Vocativepratigamana pratigamane pratigamanāni
Accusativepratigamanam pratigamane pratigamanāni
Instrumentalpratigamanena pratigamanābhyām pratigamanaiḥ
Dativepratigamanāya pratigamanābhyām pratigamanebhyaḥ
Ablativepratigamanāt pratigamanābhyām pratigamanebhyaḥ
Genitivepratigamanasya pratigamanayoḥ pratigamanānām
Locativepratigamane pratigamanayoḥ pratigamaneṣu

Compound pratigamana -

Adverb -pratigamanam -pratigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria