Declension table of ?pratigaja

Deva

MasculineSingularDualPlural
Nominativepratigajaḥ pratigajau pratigajāḥ
Vocativepratigaja pratigajau pratigajāḥ
Accusativepratigajam pratigajau pratigajān
Instrumentalpratigajena pratigajābhyām pratigajaiḥ pratigajebhiḥ
Dativepratigajāya pratigajābhyām pratigajebhyaḥ
Ablativepratigajāt pratigajābhyām pratigajebhyaḥ
Genitivepratigajasya pratigajayoḥ pratigajānām
Locativepratigaje pratigajayoḥ pratigajeṣu

Compound pratigaja -

Adverb -pratigajam -pratigajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria