Declension table of ?pratigṛhītāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratigṛhītā | pratigṛhīte | pratigṛhītāḥ |
Vocative | pratigṛhīte | pratigṛhīte | pratigṛhītāḥ |
Accusative | pratigṛhītām | pratigṛhīte | pratigṛhītāḥ |
Instrumental | pratigṛhītayā | pratigṛhītābhyām | pratigṛhītābhiḥ |
Dative | pratigṛhītāyai | pratigṛhītābhyām | pratigṛhītābhyaḥ |
Ablative | pratigṛhītāyāḥ | pratigṛhītābhyām | pratigṛhītābhyaḥ |
Genitive | pratigṛhītāyāḥ | pratigṛhītayoḥ | pratigṛhītānām |
Locative | pratigṛhītāyām | pratigṛhītayoḥ | pratigṛhītāsu |