Declension table of ?pratigṛhītā

Deva

FeminineSingularDualPlural
Nominativepratigṛhītā pratigṛhīte pratigṛhītāḥ
Vocativepratigṛhīte pratigṛhīte pratigṛhītāḥ
Accusativepratigṛhītām pratigṛhīte pratigṛhītāḥ
Instrumentalpratigṛhītayā pratigṛhītābhyām pratigṛhītābhiḥ
Dativepratigṛhītāyai pratigṛhītābhyām pratigṛhītābhyaḥ
Ablativepratigṛhītāyāḥ pratigṛhītābhyām pratigṛhītābhyaḥ
Genitivepratigṛhītāyāḥ pratigṛhītayoḥ pratigṛhītānām
Locativepratigṛhītāyām pratigṛhītayoḥ pratigṛhītāsu

Adverb -pratigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria