Declension table of ?pratigṛhīta

Deva

MasculineSingularDualPlural
Nominativepratigṛhītaḥ pratigṛhītau pratigṛhītāḥ
Vocativepratigṛhīta pratigṛhītau pratigṛhītāḥ
Accusativepratigṛhītam pratigṛhītau pratigṛhītān
Instrumentalpratigṛhītena pratigṛhītābhyām pratigṛhītaiḥ pratigṛhītebhiḥ
Dativepratigṛhītāya pratigṛhītābhyām pratigṛhītebhyaḥ
Ablativepratigṛhītāt pratigṛhītābhyām pratigṛhītebhyaḥ
Genitivepratigṛhītasya pratigṛhītayoḥ pratigṛhītānām
Locativepratigṛhīte pratigṛhītayoḥ pratigṛhīteṣu

Compound pratigṛhīta -

Adverb -pratigṛhītam -pratigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria