Declension table of ?pratidvipa

Deva

MasculineSingularDualPlural
Nominativepratidvipaḥ pratidvipau pratidvipāḥ
Vocativepratidvipa pratidvipau pratidvipāḥ
Accusativepratidvipam pratidvipau pratidvipān
Instrumentalpratidvipena pratidvipābhyām pratidvipaiḥ pratidvipebhiḥ
Dativepratidvipāya pratidvipābhyām pratidvipebhyaḥ
Ablativepratidvipāt pratidvipābhyām pratidvipebhyaḥ
Genitivepratidvipasya pratidvipayoḥ pratidvipānām
Locativepratidvipe pratidvipayoḥ pratidvipeṣu

Compound pratidvipa -

Adverb -pratidvipam -pratidvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria