Declension table of ?pratidvādaśan

Deva

NeuterSingularDualPlural
Nominativepratidvādaśa pratidvādaśnī pratidvādaśanī pratidvādaśāni
Vocativepratidvādaśan pratidvādaśa pratidvādaśnī pratidvādaśanī pratidvādaśāni
Accusativepratidvādaśa pratidvādaśnī pratidvādaśanī pratidvādaśāni
Instrumentalpratidvādaśnā pratidvādaśabhyām pratidvādaśabhiḥ
Dativepratidvādaśne pratidvādaśabhyām pratidvādaśabhyaḥ
Ablativepratidvādaśnaḥ pratidvādaśabhyām pratidvādaśabhyaḥ
Genitivepratidvādaśnaḥ pratidvādaśnoḥ pratidvādaśnām
Locativepratidvādaśni pratidvādaśani pratidvādaśnoḥ pratidvādaśasu

Compound pratidvādaśa -

Adverb -pratidvādaśa -pratidvādaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria