Declension table of ?pratidvandvībhūtā

Deva

FeminineSingularDualPlural
Nominativepratidvandvībhūtā pratidvandvībhūte pratidvandvībhūtāḥ
Vocativepratidvandvībhūte pratidvandvībhūte pratidvandvībhūtāḥ
Accusativepratidvandvībhūtām pratidvandvībhūte pratidvandvībhūtāḥ
Instrumentalpratidvandvībhūtayā pratidvandvībhūtābhyām pratidvandvībhūtābhiḥ
Dativepratidvandvībhūtāyai pratidvandvībhūtābhyām pratidvandvībhūtābhyaḥ
Ablativepratidvandvībhūtāyāḥ pratidvandvībhūtābhyām pratidvandvībhūtābhyaḥ
Genitivepratidvandvībhūtāyāḥ pratidvandvībhūtayoḥ pratidvandvībhūtānām
Locativepratidvandvībhūtāyām pratidvandvībhūtayoḥ pratidvandvībhūtāsu

Adverb -pratidvandvībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria