Declension table of ?pratidvandva

Deva

MasculineSingularDualPlural
Nominativepratidvandvaḥ pratidvandvau pratidvandvāḥ
Vocativepratidvandva pratidvandvau pratidvandvāḥ
Accusativepratidvandvam pratidvandvau pratidvandvān
Instrumentalpratidvandvena pratidvandvābhyām pratidvandvaiḥ pratidvandvebhiḥ
Dativepratidvandvāya pratidvandvābhyām pratidvandvebhyaḥ
Ablativepratidvandvāt pratidvandvābhyām pratidvandvebhyaḥ
Genitivepratidvandvasya pratidvandvayoḥ pratidvandvānām
Locativepratidvandve pratidvandvayoḥ pratidvandveṣu

Compound pratidvandva -

Adverb -pratidvandvam -pratidvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria