Declension table of ?pratidūta

Deva

MasculineSingularDualPlural
Nominativepratidūtaḥ pratidūtau pratidūtāḥ
Vocativepratidūta pratidūtau pratidūtāḥ
Accusativepratidūtam pratidūtau pratidūtān
Instrumentalpratidūtena pratidūtābhyām pratidūtaiḥ pratidūtebhiḥ
Dativepratidūtāya pratidūtābhyām pratidūtebhyaḥ
Ablativepratidūtāt pratidūtābhyām pratidūtebhyaḥ
Genitivepratidūtasya pratidūtayoḥ pratidūtānām
Locativepratidūte pratidūtayoḥ pratidūteṣu

Compound pratidūta -

Adverb -pratidūtam -pratidūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria