Declension table of ?pratidūṣitā

Deva

FeminineSingularDualPlural
Nominativepratidūṣitā pratidūṣite pratidūṣitāḥ
Vocativepratidūṣite pratidūṣite pratidūṣitāḥ
Accusativepratidūṣitām pratidūṣite pratidūṣitāḥ
Instrumentalpratidūṣitayā pratidūṣitābhyām pratidūṣitābhiḥ
Dativepratidūṣitāyai pratidūṣitābhyām pratidūṣitābhyaḥ
Ablativepratidūṣitāyāḥ pratidūṣitābhyām pratidūṣitābhyaḥ
Genitivepratidūṣitāyāḥ pratidūṣitayoḥ pratidūṣitānām
Locativepratidūṣitāyām pratidūṣitayoḥ pratidūṣitāsu

Adverb -pratidūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria