Declension table of ?pratidūṣita

Deva

NeuterSingularDualPlural
Nominativepratidūṣitam pratidūṣite pratidūṣitāni
Vocativepratidūṣita pratidūṣite pratidūṣitāni
Accusativepratidūṣitam pratidūṣite pratidūṣitāni
Instrumentalpratidūṣitena pratidūṣitābhyām pratidūṣitaiḥ
Dativepratidūṣitāya pratidūṣitābhyām pratidūṣitebhyaḥ
Ablativepratidūṣitāt pratidūṣitābhyām pratidūṣitebhyaḥ
Genitivepratidūṣitasya pratidūṣitayoḥ pratidūṣitānām
Locativepratidūṣite pratidūṣitayoḥ pratidūṣiteṣu

Compound pratidūṣita -

Adverb -pratidūṣitam -pratidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria