Declension table of ?pratidūṣita

Deva

MasculineSingularDualPlural
Nominativepratidūṣitaḥ pratidūṣitau pratidūṣitāḥ
Vocativepratidūṣita pratidūṣitau pratidūṣitāḥ
Accusativepratidūṣitam pratidūṣitau pratidūṣitān
Instrumentalpratidūṣitena pratidūṣitābhyām pratidūṣitaiḥ pratidūṣitebhiḥ
Dativepratidūṣitāya pratidūṣitābhyām pratidūṣitebhyaḥ
Ablativepratidūṣitāt pratidūṣitābhyām pratidūṣitebhyaḥ
Genitivepratidūṣitasya pratidūṣitayoḥ pratidūṣitānām
Locativepratidūṣite pratidūṣitayoḥ pratidūṣiteṣu

Compound pratidūṣita -

Adverb -pratidūṣitam -pratidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria