Declension table of ?pratiduh

Deva

NeuterSingularDualPlural
Nominativepratidhuk pratiduhī pratiduṃhi
Vocativepratidhuk pratiduhī pratiduṃhi
Accusativepratidhuk pratiduhī pratiduṃhi
Instrumentalpratiduhā pratidhugbhyām pratidhugbhiḥ
Dativepratiduhe pratidhugbhyām pratidhugbhyaḥ
Ablativepratiduhaḥ pratidhugbhyām pratidhugbhyaḥ
Genitivepratiduhaḥ pratiduhoḥ pratiduhām
Locativepratiduhi pratiduhoḥ pratidhukṣu

Compound pratidhuk -

Adverb -pratidhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria