Declension table of ?pratidīpta

Deva

NeuterSingularDualPlural
Nominativepratidīptam pratidīpte pratidīptāni
Vocativepratidīpta pratidīpte pratidīptāni
Accusativepratidīptam pratidīpte pratidīptāni
Instrumentalpratidīptena pratidīptābhyām pratidīptaiḥ
Dativepratidīptāya pratidīptābhyām pratidīptebhyaḥ
Ablativepratidīptāt pratidīptābhyām pratidīptebhyaḥ
Genitivepratidīptasya pratidīptayoḥ pratidīptānām
Locativepratidīpte pratidīptayoḥ pratidīpteṣu

Compound pratidīpta -

Adverb -pratidīptam -pratidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria