Declension table of ?pratidīpta

Deva

MasculineSingularDualPlural
Nominativepratidīptaḥ pratidīptau pratidīptāḥ
Vocativepratidīpta pratidīptau pratidīptāḥ
Accusativepratidīptam pratidīptau pratidīptān
Instrumentalpratidīptena pratidīptābhyām pratidīptaiḥ
Dativepratidīptāya pratidīptābhyām pratidīptebhyaḥ
Ablativepratidīptāt pratidīptābhyām pratidīptebhyaḥ
Genitivepratidīptasya pratidīptayoḥ pratidīptānām
Locativepratidīpte pratidīptayoḥ pratidīpteṣu

Compound pratidīpta -

Adverb -pratidīptam -pratidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria