Declension table of ?pratidhyāta

Deva

NeuterSingularDualPlural
Nominativepratidhyātam pratidhyāte pratidhyātāni
Vocativepratidhyāta pratidhyāte pratidhyātāni
Accusativepratidhyātam pratidhyāte pratidhyātāni
Instrumentalpratidhyātena pratidhyātābhyām pratidhyātaiḥ
Dativepratidhyātāya pratidhyātābhyām pratidhyātebhyaḥ
Ablativepratidhyātāt pratidhyātābhyām pratidhyātebhyaḥ
Genitivepratidhyātasya pratidhyātayoḥ pratidhyātānām
Locativepratidhyāte pratidhyātayoḥ pratidhyāteṣu

Compound pratidhyāta -

Adverb -pratidhyātam -pratidhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria