Declension table of ?pratidhyāta

Deva

MasculineSingularDualPlural
Nominativepratidhyātaḥ pratidhyātau pratidhyātāḥ
Vocativepratidhyāta pratidhyātau pratidhyātāḥ
Accusativepratidhyātam pratidhyātau pratidhyātān
Instrumentalpratidhyātena pratidhyātābhyām pratidhyātaiḥ pratidhyātebhiḥ
Dativepratidhyātāya pratidhyātābhyām pratidhyātebhyaḥ
Ablativepratidhyātāt pratidhyātābhyām pratidhyātebhyaḥ
Genitivepratidhyātasya pratidhyātayoḥ pratidhyātānām
Locativepratidhyāte pratidhyātayoḥ pratidhyāteṣu

Compound pratidhyāta -

Adverb -pratidhyātam -pratidhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria