Declension table of ?pratidhvani

Deva

MasculineSingularDualPlural
Nominativepratidhvaniḥ pratidhvanī pratidhvanayaḥ
Vocativepratidhvane pratidhvanī pratidhvanayaḥ
Accusativepratidhvanim pratidhvanī pratidhvanīn
Instrumentalpratidhvaninā pratidhvanibhyām pratidhvanibhiḥ
Dativepratidhvanaye pratidhvanibhyām pratidhvanibhyaḥ
Ablativepratidhvaneḥ pratidhvanibhyām pratidhvanibhyaḥ
Genitivepratidhvaneḥ pratidhvanyoḥ pratidhvanīnām
Locativepratidhvanau pratidhvanyoḥ pratidhvaniṣu

Compound pratidhvani -

Adverb -pratidhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria