Declension table of ?pratidhvānitā

Deva

FeminineSingularDualPlural
Nominativepratidhvānitā pratidhvānite pratidhvānitāḥ
Vocativepratidhvānite pratidhvānite pratidhvānitāḥ
Accusativepratidhvānitām pratidhvānite pratidhvānitāḥ
Instrumentalpratidhvānitayā pratidhvānitābhyām pratidhvānitābhiḥ
Dativepratidhvānitāyai pratidhvānitābhyām pratidhvānitābhyaḥ
Ablativepratidhvānitāyāḥ pratidhvānitābhyām pratidhvānitābhyaḥ
Genitivepratidhvānitāyāḥ pratidhvānitayoḥ pratidhvānitānām
Locativepratidhvānitāyām pratidhvānitayoḥ pratidhvānitāsu

Adverb -pratidhvānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria