Declension table of ?pratidhvānita

Deva

NeuterSingularDualPlural
Nominativepratidhvānitam pratidhvānite pratidhvānitāni
Vocativepratidhvānita pratidhvānite pratidhvānitāni
Accusativepratidhvānitam pratidhvānite pratidhvānitāni
Instrumentalpratidhvānitena pratidhvānitābhyām pratidhvānitaiḥ
Dativepratidhvānitāya pratidhvānitābhyām pratidhvānitebhyaḥ
Ablativepratidhvānitāt pratidhvānitābhyām pratidhvānitebhyaḥ
Genitivepratidhvānitasya pratidhvānitayoḥ pratidhvānitānām
Locativepratidhvānite pratidhvānitayoḥ pratidhvāniteṣu

Compound pratidhvānita -

Adverb -pratidhvānitam -pratidhvānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria