Declension table of ?pratidhvānita

Deva

MasculineSingularDualPlural
Nominativepratidhvānitaḥ pratidhvānitau pratidhvānitāḥ
Vocativepratidhvānita pratidhvānitau pratidhvānitāḥ
Accusativepratidhvānitam pratidhvānitau pratidhvānitān
Instrumentalpratidhvānitena pratidhvānitābhyām pratidhvānitaiḥ pratidhvānitebhiḥ
Dativepratidhvānitāya pratidhvānitābhyām pratidhvānitebhyaḥ
Ablativepratidhvānitāt pratidhvānitābhyām pratidhvānitebhyaḥ
Genitivepratidhvānitasya pratidhvānitayoḥ pratidhvānitānām
Locativepratidhvānite pratidhvānitayoḥ pratidhvāniteṣu

Compound pratidhvānita -

Adverb -pratidhvānitam -pratidhvānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria