Declension table of ?pratidhvānin

Deva

MasculineSingularDualPlural
Nominativepratidhvānī pratidhvāninau pratidhvāninaḥ
Vocativepratidhvānin pratidhvāninau pratidhvāninaḥ
Accusativepratidhvāninam pratidhvāninau pratidhvāninaḥ
Instrumentalpratidhvāninā pratidhvānibhyām pratidhvānibhiḥ
Dativepratidhvānine pratidhvānibhyām pratidhvānibhyaḥ
Ablativepratidhvāninaḥ pratidhvānibhyām pratidhvānibhyaḥ
Genitivepratidhvāninaḥ pratidhvāninoḥ pratidhvāninām
Locativepratidhvānini pratidhvāninoḥ pratidhvāniṣu

Compound pratidhvāni -

Adverb -pratidhvāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria