Declension table of ?pratidhvāna

Deva

MasculineSingularDualPlural
Nominativepratidhvānaḥ pratidhvānau pratidhvānāḥ
Vocativepratidhvāna pratidhvānau pratidhvānāḥ
Accusativepratidhvānam pratidhvānau pratidhvānān
Instrumentalpratidhvānena pratidhvānābhyām pratidhvānaiḥ pratidhvānebhiḥ
Dativepratidhvānāya pratidhvānābhyām pratidhvānebhyaḥ
Ablativepratidhvānāt pratidhvānābhyām pratidhvānebhyaḥ
Genitivepratidhvānasya pratidhvānayoḥ pratidhvānānām
Locativepratidhvāne pratidhvānayoḥ pratidhvāneṣu

Compound pratidhvāna -

Adverb -pratidhvānam -pratidhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria