Declension table of ?pratidhuktva

Deva

NeuterSingularDualPlural
Nominativepratidhuktvam pratidhuktve pratidhuktvāni
Vocativepratidhuktva pratidhuktve pratidhuktvāni
Accusativepratidhuktvam pratidhuktve pratidhuktvāni
Instrumentalpratidhuktvena pratidhuktvābhyām pratidhuktvaiḥ
Dativepratidhuktvāya pratidhuktvābhyām pratidhuktvebhyaḥ
Ablativepratidhuktvāt pratidhuktvābhyām pratidhuktvebhyaḥ
Genitivepratidhuktvasya pratidhuktvayoḥ pratidhuktvānām
Locativepratidhuktve pratidhuktvayoḥ pratidhuktveṣu

Compound pratidhuktva -

Adverb -pratidhuktvam -pratidhuktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria