Declension table of ?pratidhāvana

Deva

NeuterSingularDualPlural
Nominativepratidhāvanam pratidhāvane pratidhāvanāni
Vocativepratidhāvana pratidhāvane pratidhāvanāni
Accusativepratidhāvanam pratidhāvane pratidhāvanāni
Instrumentalpratidhāvanena pratidhāvanābhyām pratidhāvanaiḥ
Dativepratidhāvanāya pratidhāvanābhyām pratidhāvanebhyaḥ
Ablativepratidhāvanāt pratidhāvanābhyām pratidhāvanebhyaḥ
Genitivepratidhāvanasya pratidhāvanayoḥ pratidhāvanānām
Locativepratidhāvane pratidhāvanayoḥ pratidhāvaneṣu

Compound pratidhāvana -

Adverb -pratidhāvanam -pratidhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria