Declension table of ?pratidevatā

Deva

FeminineSingularDualPlural
Nominativepratidevatā pratidevate pratidevatāḥ
Vocativepratidevate pratidevate pratidevatāḥ
Accusativepratidevatām pratidevate pratidevatāḥ
Instrumentalpratidevatayā pratidevatābhyām pratidevatābhiḥ
Dativepratidevatāyai pratidevatābhyām pratidevatābhyaḥ
Ablativepratidevatāyāḥ pratidevatābhyām pratidevatābhyaḥ
Genitivepratidevatāyāḥ pratidevatayoḥ pratidevatānām
Locativepratidevatāyām pratidevatayoḥ pratidevatāsu

Adverb -pratidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria